Original

एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः ।दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ॥ ८ ॥

Segmented

एवम् उक्त्वा सु संक्रुद्धः सोमदत्तो महा-बलः दध्मौ शङ्खम् च तारेण सिंहनादम् ननाद च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
pos=i
तारेण तार pos=n,g=m,c=3,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i