Original

तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस्त्वया ।सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ॥ ७९ ॥

Segmented

तिष्ठ दुर्योधनैः अद्य त्वम् न कार्यः सम्भ्रमः त्वया सह एभिः भ्रातृभिः वीरैः पार्थिवैः च इन्द्र-विक्रमैः

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
दुर्योधनैः दुर्योधन pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
pos=i
इन्द्र इन्द्र pos=n,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p