Original

उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः ।विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ॥ ७८ ॥

Segmented

उपस्थितैः ततस् युद्धे राक्षसैः युद्ध-दुर्मदैः विषण्णम् अभिसम्प्रेक्ष्य पुत्रम् ते द्रौणिः अब्रवीत्

Analysis

Word Lemma Parse
उपस्थितैः उपस्था pos=va,g=m,c=3,n=p,f=part
ततस् ततस् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदैः दुर्मद pos=a,g=m,c=3,n=p
विषण्णम् विषद् pos=va,g=m,c=2,n=s,f=part
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan