Original

नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः ।महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ॥ ७७ ॥

Segmented

नाना शस्त्र-धरैः वीरैः नाना कवच-भूषणैः महा-बलैः भीम-रवैः संरम्भ-उद्वृत्त-लोचनैः

Analysis

Word Lemma Parse
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
नाना नाना pos=i
कवच कवच pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
रवैः रव pos=n,g=m,c=3,n=p
संरम्भ संरम्भ pos=n,comp=y
उद्वृत्त उद्वृत् pos=va,comp=y,f=part
लोचनैः लोचन pos=n,g=m,c=3,n=p