Original

विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह ।पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः ॥ ७६ ॥

Segmented

विवृत-आस्य-शिरः-ग्रीवा हैडिम्ब-अनुचरैः सह पौलस्त्यैः यातुधानैः च तामसैः च उग्र-विक्रमैः

Analysis

Word Lemma Parse
विवृत विवृ pos=va,comp=y,f=part
आस्य आस्य pos=n,comp=y
शिरः शिरस् pos=n,comp=y
ग्रीवा ग्रीवा pos=n,g=m,c=3,n=p
हैडिम्ब हैडिम्ब pos=n,comp=y
अनुचरैः अनुचर pos=n,g=m,c=3,n=p
सह सह pos=i
पौलस्त्यैः पौलस्त्य pos=n,g=m,c=3,n=p
यातुधानैः यातुधान pos=n,g=m,c=3,n=p
pos=i
तामसैः तामस pos=a,g=m,c=3,n=p
pos=i
उग्र उग्र pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p