Original

स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः ।शतं रथसहस्राणां जघान द्विपदां वरः ॥ ७३ ॥

Segmented

स मार्गण-गणैः द्रौणिः दिशः प्रच्छाद्य सर्वतः शतम् रथ-सहस्राणाम् जघान द्विपदाम् वरः

Analysis

Word Lemma Parse
pos=i
मार्गण मार्गण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रच्छाद्य प्रच्छादय् pos=vi
सर्वतः सर्वतस् pos=i
शतम् शत pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
जघान हन् pos=v,p=3,n=s,l=lit
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s