Original

अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः ।व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ॥ ७२ ॥

Segmented

अथ संधाय वायव्यम् अस्त्रम् अस्त्र-विदाम् वरः व्यधमद् द्रोण-तनयः नील-मेघम् समुत्थितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
संधाय संधा pos=vi
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
नील नील pos=a,comp=y
मेघम् मेघ pos=n,g=m,c=2,n=s
समुत्थितम् समुत्था pos=va,g=m,c=2,n=s,f=part