Original

ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत् ।स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत ॥ ७० ॥

Segmented

ततः स्मयन्न् इव द्रौणिः वज्रम् अस्त्रम् उदीरयत् स तेन अस्त्रेण शैल-इन्द्रः क्षिप्तः क्षिप्रम् अनश्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीरयत् उदीरय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
शैल शैल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
अनश्यत नश् pos=v,p=3,n=s,l=lan