Original

तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् ।प्रपतद्भिश्च बहुभिः शस्त्रसंघैर्न चुक्षुभे ॥ ६९ ॥

Segmented

तम् अञ्जन-चय-प्रख्यम् द्रौणिः दृष्ट्वा महीधरम् प्रपत् च बहुभिः शस्त्र-संघैः न चुक्षुभे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अञ्जन अञ्जन pos=n,comp=y
चय चय pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
महीधरम् महीधर pos=n,g=m,c=2,n=s
प्रपत् प्रपत् pos=va,g=m,c=3,n=p,f=part
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
शस्त्र शस्त्र pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit