Original

निशाम्य निहतां मायां द्रौणिना रणमानिना ।घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥ ६७ ॥

Segmented

निशाम्य निहताम् मायाम् द्रौणिना रण-मानिना घटोत्कचः ततस् मायाम् ससर्ज अन्तर्हितः पुनः

Analysis

Word Lemma Parse
निशाम्य निशामय् pos=vi
निहताम् निहन् pos=va,g=f,c=2,n=s,f=part
मायाम् माया pos=n,g=f,c=2,n=s
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
रण रण pos=n,comp=y
मानिना मानिन् pos=a,g=m,c=3,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
मायाम् माया pos=n,g=f,c=2,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i