Original

शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् ।ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् ॥ ६५ ॥

Segmented

शर-वृष्टिम् शरैः द्रौणिः अप्राप्ताम् ताम् व्यशातयत् ततो ऽन्तरिक्षे बाणानाम् संग्रामो ऽन्य इव अभवत्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अप्राप्ताम् अप्राप्त pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
बाणानाम् बाण pos=n,g=m,c=6,n=p
संग्रामो संग्राम pos=n,g=m,c=1,n=s
ऽन्य अन्य pos=n,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan