Original

पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् ।रक्षसामधिराजोऽहं दशग्रीवसमो बले ॥ ६१ ॥

Segmented

पाण्डवानाम् अहम् पुत्रः समरेषु अनिवर्तिन् रक्षसाम् अधिराजो ऽहम् दशग्रीव-समः बले

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
समरेषु समर pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अधिराजो अधिराज pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
दशग्रीव दशग्रीव pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बले बल pos=n,g=n,c=7,n=s