Original

किमहं कातरो द्रौणे पृथग्जन इवाहवे ।भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले ॥ ६० ॥

Segmented

किम् अहम् कातरो द्रौणे पृथग्जन इव आहवे भीमात् खलु अहम् उत्पन्नः कुरूणाम् विपुले कुले

Analysis

Word Lemma Parse
किम् किम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
कातरो कातर pos=a,g=m,c=1,n=s
द्रौणे द्रौणि pos=n,g=m,c=8,n=s
पृथग्जन पृथग्जन pos=n,g=m,c=1,n=s
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s
भीमात् भीम pos=n,g=m,c=5,n=s
खलु खलु pos=i
अहम् मद् pos=n,g=,c=1,n=s
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
विपुले विपुल pos=a,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s