Original

शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च ।अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ॥ ६ ॥

Segmented

शपे सात्वत पुत्राभ्याम् इष्टेन सुकृतेन च अनतीताम् इमाम् रात्रिम् यदि त्वाम् वीर-मानिनम्

Analysis

Word Lemma Parse
शपे शप् pos=v,p=1,n=s,l=lat
सात्वत सात्वत pos=n,g=m,c=8,n=s
पुत्राभ्याम् पुत्र pos=n,g=m,c=3,n=d
इष्टेन यज् pos=va,g=n,c=3,n=s,f=part
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
pos=i
अनतीताम् अनतीत pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
यदि यदि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वीर वीर pos=n,comp=y
मानिनम् मानिन् pos=a,g=m,c=2,n=s