Original

संजय उवाच ।श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः ।अश्वत्थामानमायस्तो भैमसेनिरभाषत ॥ ५९ ॥

Segmented

संजय उवाच श्रुत्वा एतत् क्रोध-ताम्र-अक्षः पुत्र-शोक-समन्वितः अश्वत्थामानम् आयस्तो भैमसेनिः अभाषत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आयस्तो आयस् pos=va,g=m,c=1,n=s,f=part
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan