Original

कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि ।किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ॥ ५८ ॥

Segmented

कामम् खलु न मे रोषो हैडिम्बे विद्यते त्वयि किम् तु रोष-अन्वितः जन्तुः हन्याद् आत्मानम् अपि उत

Analysis

Word Lemma Parse
कामम् कामम् pos=i
खलु खलु pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
रोषो रोष pos=n,g=m,c=1,n=s
हैडिम्बे हैडिम्बि pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s
किम् किम् pos=i
तु तु pos=i
रोष रोष pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपि अपि pos=i
उत उत pos=i