Original

अश्वत्थामोवाच ।गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम ।न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् ॥ ५७ ॥

Segmented

अश्वत्थामा उवाच गच्छ वत्स सह अन्यैः त्वम् युध्यस्व अमर-विक्रम न हि पुत्रेण हैडिम्बे पिता न्याय्यम् प्रबाधितुम्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
वत्स वत्स pos=n,g=m,c=8,n=s
सह सह pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
अमर अमर pos=n,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
हैडिम्बे हैडिम्बि pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
प्रबाधितुम् प्रबाध् pos=vi