Original

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ॥ ५६ ॥

Segmented

तिष्ठ तिष्ठ न मे जीवन् द्रोणपुत्र गमिष्यसि त्वाम् अद्य निहनिष्यामि क्रौञ्चम् अग्नि-सुतः यथा

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
द्रोणपुत्र द्रोणपुत्र pos=n,g=m,c=8,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
क्रौञ्चम् क्रौञ्च pos=n,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
यथा यथा pos=i