Original

प्राह वाक्यमसंभ्रान्तो वीरं शारद्वतीसुतम् ।दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् ॥ ५५ ॥

Segmented

प्राह वाक्यम् असंभ्रान्तो वीरम् शारद्वती-सुतम् दहन्तम् पाण्डव-अनीकम् वनम् अग्निम् इव उद्धतम्

Analysis

Word Lemma Parse
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शारद्वती शारद्वती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
उद्धतम् उद्धन् pos=va,g=m,c=2,n=s,f=part