Original

तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् ।जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ॥ ५३ ॥

Segmented

तम् अयस्मय-वर्मानम् द्रौणिः भीम-आत्मज-आत्मजम् जघान अञ्जनपर्वानम् महेश्वर इव अन्धकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अयस्मय अयस्मय pos=a,comp=y
वर्मानम् वर्मन् pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
भीम भीम pos=n,comp=y
आत्मज आत्मज pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
अञ्जनपर्वानम् अञ्जनपर्वन् pos=n,g=m,c=2,n=s
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
इव इव pos=i
अन्धकम् अन्धक pos=n,g=m,c=2,n=s