Original

सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते ।महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः ॥ ५२ ॥

Segmented

सो ऽवतीर्य पुनः तस्थौ रथे हेम-परिष्कृते महीधर इव अति उच्चः श्रीमान् अञ्जनपर्वतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽवतीर्य अवतृ pos=vi
पुनः पुनर् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
रथे रथ pos=n,g=m,c=7,n=s
हेम हेमन् pos=n,comp=y
परिष्कृते परिष्कृ pos=va,g=m,c=7,n=s,f=part
महीधर महीधर pos=n,g=m,c=1,n=s
इव इव pos=i
अति अति pos=i
उच्चः उच्च pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अञ्जनपर्वतः अञ्जनपर्वन् pos=n,g=m,c=5,n=s