Original

ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि ।मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥ ५१ ॥

Segmented

ततो माया-धरम् द्रौणिः घटोत्कच-सुतम् दिवि मार्गणैः अभिविव्याध घनम् सूर्य इव अंशुभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
माया माया pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
घटोत्कच घटोत्कच pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
दिवि दिव् pos=n,g=,c=7,n=s
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
अभिविव्याध अभिव्यध् pos=v,p=3,n=s,l=lit
घनम् घन pos=n,g=m,c=2,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अंशुभिः अंशु pos=n,g=m,c=3,n=p