Original

कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे ।नृशंसं पतनीयं च तादृशं कृतवानसि ॥ ५ ॥

Segmented

कथम् प्राय-उपविष्टाय पार्थेन छिन्न-बाह्वे नृशंसम् पतनीयम् च तादृशम् कृतवान् असि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
प्राय प्राय pos=n,comp=y
उपविष्टाय उपविश् pos=va,g=m,c=4,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
छिन्न छिद् pos=va,comp=y,f=part
बाह्वे बाहु pos=n,g=m,c=4,n=s
नृशंसम् नृशंस pos=a,g=n,c=2,n=s
पतनीयम् पतनीय pos=n,g=n,c=2,n=s
pos=i
तादृशम् तादृश pos=a,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat