Original

गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना ।भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् ॥ ४९ ॥

Segmented

गदा हेम-अङ्गदा राजन् तूर्णम् हैडिम्ब-सूनुना भ्रामयित्वा उत्क्षिप्ता शरैः सा अपि द्रौणि अभ्याहता अपतत्

Analysis

Word Lemma Parse
गदा गदा pos=n,g=f,c=1,n=s
हेम हेमन् pos=n,comp=y
अङ्गदा अङ्गद pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तूर्णम् तूर्णम् pos=i
हैडिम्ब हैडिम्ब pos=n,comp=y
सूनुना सूनु pos=n,g=m,c=3,n=s
भ्रामयित्वा भ्रामय् pos=vi
उत्क्षिप्ता उत्क्षिप् pos=va,g=f,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
द्रौणि द्रौणि pos=n,g=m,c=3,n=s
अभ्याहता अभ्याहन् pos=va,g=f,c=1,n=s,f=part
अपतत् पत् pos=v,p=3,n=s,l=lan