Original

विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् ।विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् ॥ ४८ ॥

Segmented

विरथस्य उद्यतम् हस्तात् हेम-बिन्दुभिः आचितम् विशिखेन सु तीक्ष्णेन खड्गम् अस्य द्विधा अकरोत्

Analysis

Word Lemma Parse
विरथस्य विरथ pos=a,g=m,c=6,n=s
उद्यतम् उद्यम् pos=va,g=n,c=2,n=s,f=part
हस्तात् हस्त pos=n,g=m,c=5,n=s
हेम हेमन् pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
आचितम् आचि pos=va,g=n,c=2,n=s,f=part
विशिखेन विशिख pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
खड्गम् खड्ग pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
द्विधा द्विधा pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan