Original

द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम् ।धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥ ४७ ॥

Segmented

द्वाभ्याम् तु रथ-यन्तारम् त्रिभिः च अस्य त्रिवेणुकम्

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
तु तु pos=i
रथ रथ pos=n,comp=y
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्रिवेणुकम् त्रिवेणुक pos=n,g=n,c=2,n=s