Original

अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ॥ ४६ ॥

Segmented

अश्वत्थामा त्व् असंभ्रान्तो रुद्र-उपेन्द्र-इन्द्र-विक्रमः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
त्व् तु pos=i
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
रुद्र रुद्र pos=n,comp=y
उपेन्द्र उपेन्द्र pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s