Original

पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा ।बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः ॥ ४५ ॥

Segmented

पौत्रेण भीमसेनस्य शरैः सो ऽञ्जनपर्वणा बभौ मेघेन धाराभिः गिरिः मेरुः इव अर्दितः

Analysis

Word Lemma Parse
पौत्रेण पौत्र pos=n,g=m,c=3,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
शरैः शर pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽञ्जनपर्वणा अञ्जनपर्वन् pos=n,g=m,c=3,n=s
बभौ भा pos=v,p=3,n=s,l=lit
मेघेन मेघ pos=n,g=m,c=3,n=s
धाराभिः धारा pos=n,g=f,c=3,n=p
गिरिः गिरि pos=n,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
इव इव pos=i
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part