Original

घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः ।रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥ ४४ ॥

Segmented

घटोत्कच-सुतः श्रीमान् भिन्नाञ्जन-चय-उपमः रुरोध द्रौणिम् आयान्तम् प्रभञ्जनम् इव अद्रिराज्

Analysis

Word Lemma Parse
घटोत्कच घटोत्कच pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भिन्नाञ्जन भिन्नाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
रुरोध रुध् pos=v,p=3,n=s,l=lit
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
प्रभञ्जनम् प्रभञ्जन pos=n,g=m,c=2,n=s
इव इव pos=i
अद्रिराज् अद्रिराज् pos=n,g=m,c=1,n=s