Original

घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् ।द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ ४३ ॥

Segmented

घटोत्कचः ततस् तूर्णम् दृष्ट्वा चक्रम् निपातितम् द्रौणिम् प्राच्छादयद् बाणैः स्वर्भानुः इव भास्करम्

Analysis

Word Lemma Parse
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
दृष्ट्वा दृश् pos=vi
चक्रम् चक्र pos=n,g=n,c=2,n=s
निपातितम् निपातय् pos=va,g=n,c=2,n=s,f=part
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
प्राच्छादयद् प्रच्छादय् pos=v,p=3,n=s,l=lan
बाणैः बाण pos=n,g=m,c=3,n=p
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s