Original

वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः ।अभाग्यस्येव संकल्पस्तन्मोघं न्यपतद्भुवि ॥ ४२ ॥

Segmented

वेगेन महता गच्छद् विक्षिप्तम् द्रौणिना शरैः अभाग्यस्य इव संकल्पः तत् मोघम् न्यपतद् भुवि

Analysis

Word Lemma Parse
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
गच्छद् गम् pos=va,g=n,c=1,n=s,f=part
विक्षिप्तम् विक्षिप् pos=va,g=n,c=1,n=s,f=part
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
अभाग्यस्य अभाग्य pos=a,g=m,c=6,n=s
इव इव pos=i
संकल्पः संकल्प pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s