Original

क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् ।अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया ॥ ४१ ॥

Segmented

क्षुर-अन्तम् बाल-सूर्य-आभम् मणि-वज्र-विभूषितम् अश्वत्थाम्नः तु चिक्षेप भैमसेनिः जिघांसया

Analysis

Word Lemma Parse
क्षुर क्षुर pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
बाल बाल pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
मणि मणि pos=n,comp=y
वज्र वज्र pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
अश्वत्थाम्नः अश्वत्थामन् pos=n,g=m,c=6,n=s
तु तु pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
जिघांसया जिघांसा pos=n,g=f,c=3,n=s