Original

घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु ।चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ॥ ४० ॥

Segmented

घटोत्कचो अतिविद्धः तु द्रोणपुत्रेण मर्मसु चक्रम् शत-सहस्र-अरम् अगृह्णाद् व्यथितो भृशम्

Analysis

Word Lemma Parse
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
अतिविद्धः अतिव्यध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
चक्रम् चक्र pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अरम् अर pos=n,g=n,c=2,n=s
अगृह्णाद् ग्रह् pos=v,p=3,n=s,l=lan
व्यथितो व्यथय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i