Original

द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ ।प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ॥ ४ ॥

Segmented

द्वौ एव किल वृष्णीनाम् तत्र ख्यातौ महा-रथा प्रद्युम्नः च महा-बाहुः त्वम् च एव युधि सात्वत

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
एव एव pos=i
किल किल pos=i
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
ख्यातौ ख्या pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
युधि युध् pos=n,g=f,c=7,n=s
सात्वत सात्वत pos=n,g=m,c=8,n=s