Original

अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान् ।घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ॥ ३९ ॥

Segmented

अश्वत्थामा तु संक्रुद्धो लघु-हस्तः प्रतापवान् घटोत्कचम् अभिक्रुद्धम् बिभेद दशभिः शरैः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
लघु लघु pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
अभिक्रुद्धम् अभिक्रुध् pos=va,g=m,c=2,n=s,f=part
बिभेद भिद् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p