Original

भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः ।ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् ।विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ॥ ३८ ॥

Segmented

भुजगा इव वेगेन वल्मीकम् क्रोध-मूर्छिताः ते शरा रुधिर-अभ्यक्ताः भित्त्वा शारद्वती-सुतम् विविशुः धरणीम् शीघ्रा रुक्म-पुङ्खाः शिला-शिताः

Analysis

Word Lemma Parse
भुजगा भुजग pos=n,g=m,c=1,n=p
इव इव pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छिताः मूर्छय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
रुधिर रुधिर pos=n,comp=y
अभ्यक्ताः अभ्यञ्ज् pos=va,g=m,c=1,n=p,f=part
भित्त्वा भिद् pos=vi
शारद्वती शारद्वती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
शीघ्रा शीघ्र pos=a,g=m,c=1,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part