Original

निहतायां तु मायायाममर्षी स घटोत्कचः ।विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ॥ ३७ ॥

Segmented

निहतायाम् तु मायायाम् अमर्षी स घटोत्कचः विससर्ज शरान् घोरान् ते ऽश्वत्थामानम् आविशन्

Analysis

Word Lemma Parse
निहतायाम् निहन् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
मायायाम् माया pos=n,g=f,c=7,n=s
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
शरान् शर pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आविशन् आविश् pos=v,p=3,n=p,l=lan