Original

ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः ।संध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ ॥ ३३ ॥

Segmented

ततो अश्म-वृष्टिः अत्यर्थम् आसीत् तत्र समन्ततः संध्या-काल-अधिक-बलैः प्रमुक्ता राक्षसैः क्षितौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
अश्म अश्मन् pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
समन्ततः समन्ततः pos=i
संध्या संध्या pos=n,comp=y
काल काल pos=n,comp=y
अधिक अधिक pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
प्रमुक्ता प्रमुच् pos=va,g=f,c=1,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s