Original

भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी ।वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ॥ ३१ ॥

Segmented

भय-अर्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी वायुना क्षोभय्-आवर्ता गङ्गा इव ऊर्ध्व-तरंगिन्

Analysis

Word Lemma Parse
भय भय pos=n,comp=y
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part
प्रचुक्षोभ प्रक्षुभ् pos=v,p=3,n=s,l=lit
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
वायुना वायु pos=n,g=m,c=3,n=s
क्षोभय् क्षोभय् pos=va,comp=y,f=part
आवर्ता आवर्त pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इव इव pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
तरंगिन् तरंगिन् pos=a,g=f,c=1,n=s