Original

तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः ।युगान्तकालसमये दण्डहस्तमिवान्तकम् ॥ ३० ॥

Segmented

तम् उद्यत-महा-चापम् निशाम्य व्यथिता नृपाः युगान्त-काल-समये दण्ड-हस्तम् इव अन्तकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
निशाम्य निशामय् pos=vi
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
नृपाः नृप pos=n,g=m,c=1,n=p
युगान्त युगान्त pos=n,comp=y
काल काल pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
दण्ड दण्ड pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s