Original

पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते ।क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ॥ ३ ॥

Segmented

पराङ्मुखाय दीनाय न्यस्त-शस्त्राय याचते क्षत्र-धर्म-रतः प्राज्ञः कथम् नु प्रहरेद् रणे

Analysis

Word Lemma Parse
पराङ्मुखाय पराङ्मुख pos=a,g=m,c=4,n=s
दीनाय दीन pos=a,g=m,c=4,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्राय शस्त्र pos=n,g=m,c=4,n=s
याचते याच् pos=va,g=m,c=4,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
प्रहरेद् प्रहृ pos=v,p=3,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s