Original

शूलमुद्गरधारिण्या शैलपादपहस्तया ।रक्षसां घोररूपाणामक्षौहिण्या समावृतः ॥ २९ ॥

Segmented

शूल-मुद्गर-धारिण्या शैल-पादप-हस्तया रक्षसाम् घोर-रूपाणाम् अक्षौहिण्या समावृतः

Analysis

Word Lemma Parse
शूल शूल pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
धारिण्या धारिन् pos=a,g=f,c=3,n=s
शैल शैल pos=n,comp=y
पादप पादप pos=n,comp=y
हस्तया हस्त pos=n,g=f,c=3,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
घोर घोर pos=a,comp=y
रूपाणाम् रूप pos=n,g=n,c=6,n=p
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part