Original

लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् ।अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ॥ २८ ॥

Segmented

लोहित-आर्द्र-पताकम् तम् अन्त्र-माला-विभूषितम् अष्ट-चक्र-समायुक्तम् आस्थाय विपुलम् रथम्

Analysis

Word Lemma Parse
लोहित लोहित pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
पताकम् पताका pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अन्त्र अन्त्र pos=n,comp=y
माला माला pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
अष्ट अष्टन् pos=n,comp=y
चक्र चक्र pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
आस्थाय आस्था pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s