Original

विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता ।ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥ २७ ॥

Segmented

विक्षिप्तम् अष्ट-चक्रेण विवृत-अक्षेन कूजता ध्वजेन उच्छ्रित-तुण्डेन गृध्र-राजेन राजता

Analysis

Word Lemma Parse
विक्षिप्तम् विक्षिप् pos=va,g=n,c=1,n=s,f=part
अष्ट अष्टन् pos=n,comp=y
चक्रेण चक्र pos=n,g=m,c=3,n=s
विवृत विवृ pos=va,comp=y,f=part
अक्षेन अक्ष pos=n,g=m,c=3,n=s
कूजता कूज् pos=va,g=m,c=3,n=s,f=part
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
तुण्डेन तुण्ड pos=n,g=m,c=3,n=s
गृध्र गृध्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
राजता राज् pos=va,g=m,c=3,n=s,f=part