Original

कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ।युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः ॥ २६ ॥

Segmented

कार्ष्णायस-मयम् घोरम् ऋक्ष-चर्म-आवृतम् महत् युक्तम् गज-निभैः वाहैः न हयैः न अपि वा गजैः

Analysis

Word Lemma Parse
कार्ष्णायस कार्ष्णायस pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
गज गज pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
वाहैः वाह pos=n,g=m,c=3,n=p
pos=i
हयैः हय pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
वा वा pos=i
गजैः गज pos=n,g=m,c=3,n=p