Original

तं विसंज्ञं समालोक्य युयुधानशरार्दितम् ।द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि ॥ २४ ॥

Segmented

तम् विसंज्ञम् समालोक्य युयुधान-शर-अर्दितम् द्रौणिः अभ्यद्रवत् क्रुद्धः सात्वतम् रण-मूर्ध्नि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
समालोक्य समालोकय् pos=vi
युयुधान युयुधान pos=n,comp=y
शर शर pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s