Original

तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः ।अपोवाह रणाद्वीरं सोमदत्तं महारथम् ॥ २३ ॥

Segmented

तम् विमूढम् समालक्ष्य सारथिः त्वरया अन्वितः अपोवाह रणाद् वीरम् सोमदत्तम् महा-रथम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विमूढम् विमुह् pos=va,g=m,c=2,n=s,f=part
समालक्ष्य समालक्षय् pos=vi
सारथिः सारथि pos=n,g=m,c=1,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रणाद् रण pos=n,g=m,c=5,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s