Original

सोऽतिविद्धो बलवता समरे दृढधन्वना ।रथोपस्थं समासाद्य मुमोह गतचेतनः ॥ २२ ॥

Segmented

सो ऽतिविद्धो बलवता समरे दृढधन्वना रथोपस्थम् समासाद्य मुमोह गत-चेतनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
दृढधन्वना दृढधन्वन् pos=n,g=m,c=3,n=s
रथोपस्थम् रथोपस्थ pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
मुमोह मुह् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s