Original

विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः ।सात्यकिर्दशभिश्चैनमवधीत्कुरुपुंगवम् ॥ २१ ॥

Segmented

विव्याध सोमदत्तः तु सात्वतम् नवभिः शरैः सात्यकिः दशभिः च एनम् अवधीत् कुरु-पुंगवम्

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
तु तु pos=i
सात्वतम् सात्वन्त् pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
कुरु कुरु pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s