Original

चण्डवाताभिसृष्टानामुदधीनामिव स्वनः ।आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ॥ २० ॥

Segmented

चण्ड-वात-अभिसृष्टानाम् उदधीनाम् इव स्वनः आसीद् राजन् बल-ओघानाम् अन्योन्यम् अभिनिघ्नताम्

Analysis

Word Lemma Parse
चण्ड चण्ड pos=a,comp=y
वात वात pos=n,comp=y
अभिसृष्टानाम् अभिसृज् pos=va,g=m,c=6,n=p,f=part
उदधीनाम् उदधि pos=n,g=m,c=6,n=p
इव इव pos=i
स्वनः स्वन pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
बल बल pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिनिघ्नताम् अभिनिहन् pos=va,g=m,c=6,n=p,f=part